SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ न्या. पू. महो. श्रीयशोविजयजीप्रणीता-स्तुतिचतुर्विंशतिका अथ श्रीशीतलजिनस्तुतिः। १ ( द्रुतविलम्बितवृत्तम् ) जयति शीतलतीर्थपतिर्जने, वसु मती तरणाय महोदधौ। ददति यत्र भवे चरणग्रहे, वसुमतीतरणाय महो दधौ ॥१॥ वितर शासनभक्तिमतां जिना-बलि ! तमोहरणे ! सुरसम्पदम् । अधरयच्छिवनाम महात्मनां, वलितमोहरणे ! सुरसं पदम् ॥ २॥ भगवतोऽभ्युदितं विनमाऽऽगमं, जन ! यतः परमापदमाऽऽदरात् । इह निहत्य शिवं जगदुन्नति, जनयतः परमाऽऽप दमादरात् ॥ ३ ॥ स्तवरवैत्रिदशैस्तव सन्ततं, न परमऽच्छविमानविलासिता । न घनशस्त्रकलाऽप्यरिदारिणी, न परमच्छवि ! मानवि! लासिता॥४॥ अथ श्रीश्रेयांसजिनस्तुतिः । १ ( हरिणीवृत्तम् ) जिनवर ! भजन श्रेयांस ! स्यां व्रताम्बुहृतोदय द्भवदव ! नतोऽहं तापातंङ्कमुक्त ! महागम !। गतभववनभ्रान्तिश्रान्तिः फलेग्रहिरुल्लस द्भवदवनतोः हन्ताऽपातं कमुक्तमहागम ! ॥१॥ जिनसमुदयं विश्वाधारं हरन्तमिहाङ्गिनां, भवमऽदरदं रुच्या कान्तं महामितमोहरम् । विनयमधिकं कारं कारं कुलादिविशिष्टता भवमदरदं रुच्याऽकान्तं महामि तमोहरम् ॥२॥ शुचिगमपदो भङ्गैः पूर्णो हरन् कुमतापहोऽ . नवरतमऽलोभावस्थामाऽऽश्रयन्नऽयशोऽभितः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy