SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ ३६० मोहापोहादुदितपरमज्योतिषां कृत्स्नदोषै रङ्गद्भङ्गः स्फुटनयमयस्तीर्थनाथेन चूला स्तुतितरङ्गिणी : सप्तमस्त मुक्कामालाऽसमदमहिता वोऽधिदानाऽऽमहीना ||२|| मालापीनः शमदमवताऽसङ्गतोपायहृद्यः । सिद्धान्तोऽयं भवतु गदितः श्रेयसे भक्तिभाजा मालापी नः शमदमवता सङ्गतोऽपायहृद्यः ॥ ३ । सा त्वं वज्राङ्कुशि ! जय मुनौ भूरिभक्तिः सुप्रसिद्धप्राणायामेऽशुचि मतिमतापाऽऽपदन्ताऽबलानाम् दत्से वज्राङ्कुशभृदऽनिशं दर्पहन्त्री प्रदत्त - प्राणा या मे शुचिमतिमता पापदन्ताबलानाम् अथ श्रीसुविधिजिनस्तुतिः । १ ( उपजातिवृत्तम् ) Jain Education International यस्याsतनोद् देवततिर्महं सु-प्रभावतारे शुचिमन्दरागे । इहाsस्तु भक्ति: सुविधौ हढा मे, प्रभावतारेऽशुचि मन्दरागे ॥ १ । अभूत् प्रकृष्टोपशमेषु येषु, न मोहसेना जनितापदेभ्यः । युष्मभ्यमाssप्ताः ! प्रथितोदयेभ्यो, नमोऽह सेनाः ! जनितापदेभ्यः ||२| वाणी रहस्यं दधती प्रदत्त - महोदयावद्भिरनीतिहारि । जीयाज्जिनेन्द्रैर्गदिता त्रिलोकी-महो ! दयावद्भिरनीति हारि ॥ ३ ॥ ज्वालोज्ज्वलोविद्रुमकान्तकान्तिः, करोऽतुलाभं शमदम्भवत्याः । ददन्नतानां ज्वलनायुधे! नः करोतु लाभं शमदं भवत्याः ॥ ४ ॥ ॥४॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy