SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ था. पू. महो. श्रीयशोविजयजीप्रणीता-स्तुतिचतुर्विशतिका ३५७ - ॥२॥ भगवतां जननस्य जयनिहाऽऽ शु भवतां तनुतां परमुत्करः । त्रिजगतीदुरितोपशमे पटुः, शुभवतां तनुतां परमुत्करः त्रिदिवमिच्छति यश्चतुरः स्फुरत् , सुरसमूहमऽयं मतमऽहताम् । स्मरतु चारु ददत् परमुच्चकैः, सुरसमूहमयं मतमऽर्हताम् धृतसकाण्डधनुद्यतु तेजसा, न रहिता सदया रुचिराजिता। मदहितानि परैरिह रोहिणी, नरहिता सदया रुचिराऽजिता अथ श्रीसुमतिजिनस्तुतिः । १ ( आर्यांगीतिवृत्तम् ) नम नमदमरसदमरस-सुमतिं सुमति सदसदरमुदारमुदा। जनिताजनितापदपद-विभवं विभवं नर ! नरकान्तं कान्तम् ॥१॥ भवभवभयदाऽभयदा-वली बलीयोदयोदयाऽमायामा । दद्यादऽद्याऽमितमित-शमा शमादिष्टदिष्टबीजाऽबीजा ॥२॥ दमदमऽसुगमं सुगमं, सदा सदानन्दनं दयाविद्याविद् । परमऽपरमऽस्मर ! स्मर, महामहा धीरधी रसमयं समयम् ॥३॥ काली कालीरऽसरस भावाभावाय नयनसुखदाऽसुखदा । महिमहितनुता तनुता-दितादितामानमानरुच्या रुच्या ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy