SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ ३५६ स्तुतितरङ्गिणी : सप्तमस्तरका ॥३॥ जननभयजिहासया निरस्ताऽऽ जि नमत मुद्यतमानसाधुतारम् पविमपि दधतीह मानसीन्द्र महितमऽदम्भवतां महाधिकारम् । दलयतु निवहे सुराङ्गनाना मऽहितमदं भवतां महाधिकाऽरम् ॥४॥ अथ श्रीशम्भवजिनस्तुतिः । १ ( आर्याौतिवृत्तम् ) शम्भव ! सुखं ददत् त्वं, भाविनि भावारवारवारण ! विश्वम् । बासवसमूहमहिताऽ-भाविनिभाऽवाऽरवारवाऽरण ! विश्वम् ॥१॥ यद्धर्मः शं भविनां, सन्ततमुदितोदितोऽदितोदारकरः । स जयतु सार्वगणः शुचि-सन्ततमुदितोऽदितोऽदारकरः ॥२॥ जैनी गीः सा जयता-न्न यया शमितामिता मिताक्षररुच्या । कि सन्तः समवतर-नयया शमितामितामिताक्षररुच्या ॥३॥ दलयतु काञ्चनकान्ति-जनतामहिता हिता हि ताराऽऽगमदा। इह वज्रशृङ्खला दु-जनतामहिताहिताहितारागमदा ॥४॥ अथ श्रीअभिनन्दनजिनस्तुतिः । १ (द्रुतविलम्बितवृत्तम् ) त्वमभिनन्दन ! दिव्यगिरा निरा कृतसभाजनसाध्वस ! हारिभिः । अहतधैर्य ! गुणैर्जय राजितः, कृतसभाजन ! साध्वसहारिभिः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy