SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ ३५८ स्तुतितरङ्गिणी : सप्तमस्तर अथ श्रीपद्मप्रभजिनस्तुतिः । १. ( वसन्ततिलकावृत्तम् ) पद्मप्रभेश ! तव यस्य रुचिर्मते सद् विश्वासमानसदयापर ! भावि तस्य । नोच्चैः पदं किमु पचेलिमपुण्यसम्पद्, विश्वासमान ! सदयाऽपर ! भावितस्य ॥१॥ मूर्तिः शमस्य दधती किमु या पटूनि, . पुण्यानि काचन सभासु रराज नव्या । सा स्तूयतां भगवतां विततिः स्वभक्त्या, पुण्याऽनिकाचन ! सभा सुरराजनव्या ॥२॥ लिप्सुः पदं परिगतैर्विनयेन जैनी, ___ वाचं यमैः सततमञ्चतु रोचिताम् । स्याद्वादमुद्रितकुतीर्थ्यनयावतारां, वाचंयमैः सततमं चतुरोचितार्थाम् ॥ ३॥ साहाय्यमत्र तनुषे शिवसाधने याऽ पाता मुदा रसमयस्य निरन्तराये !। गान्धारि ! वज्रमुशले जगतीं तवाऽस्याः, पातामुदारसमयस्य निरन्तराये ! ॥ ४॥ अथ श्रीसुपार्श्वजिनस्तुतिः । १ ( मालिनीवृत्तम् ) यदिह जिन ! सुपार्श्व ! त्वं निरस्ताकृतक्ष्मा वनमद ! सुरवाऽधा हृद्यशोभाऽवतारम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy