SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ .पं. श्रीमेरुविजयजीगणिप्रणीता स्तुतिचतुर्विंशतिका वज्राङ्कुशी दिशतु शं समुपात्तपुण्यस्वाsनेकपङ्कमलमुक्तघना घनाभम् अथ श्री सुविधिजिनस्तुतिः । १ ( वसन्ततिलकावृत्तम् ) निर्वाणमिन्दुयशसां वपुषा निरस्त रामाङ्गजोऽरुज ! गतः सुविधे ! निधे ! हि । विस्तारयन् सपदि शं परमे पढ़े मां, रामाङ्गजोरु जगत: सुविधे ! निधेहि संप्रापयन्नतिमतोऽसुमतोऽतिचण्ड भास्वन्महाः शिवपुर: सविधेऽयशस्तः । पायादपायरहितः पुरुषान् जिनौघो, भास्वन्महाः शिवपुर: सविधेयशस्तः ये प्रेरिताः प्रचुरपुण्य भरैर्विनम्राड पापायमानव ! सुधारुचिरङ्गतारम् । कुर्वन्तु ते हृदि भवद्वचनं व्यपास्त पापायमान ! वसुधारुचिरं गतारम् त्वं देवते ! विशदवाग्विभवाभिभूत सारामृता समुदितास्यसुतारकेशा । नृणामुपप्लवचमूमुचितमदानेऽ सारामृता समुदिता स्य सुतारकेशा Jain Education International For Private & Personal Use Only ३४१ 118 11 ॥ १ ॥ ।। २ । ॥३॥ 118 11 www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy