SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ ३४२ स्तुतितरङ्गिणी : सप्तमस्तरमा ॥१॥ अथ श्रीशीतलजिनस्तुतिः । १ (वसन्ततिलकावृत्तम् ) पीडागमो न परिजेतरि दत्तमा नन्दातनूद्भवभयायशसां प्रसिद्ध ! । चित्ते विवर्तिनि विशां भवति त्वयीश !, नन्दातनूद्भव ! भया यशसां प्रसिद्धे यञ्चित्तवृत्तिरवधीत् तमसा प्रशस्ता या तापदं मनसि तारतमोरु जालम् । तं मानवप्रकर ! तीर्थकृतां कलापं, यातापदं मन सितारतमोरुजालम् गायन्ति सार्धममरेण यशस्तदीयं, रम्भा जिनागम ! दवारिहरे सवर्णे । ध्यानं धरन्ति तव ये पठने सदा सा रम्भाजिनागमदवारिहरेऽसवर्णे या भेजुषी जिनपदं न्यदधद् विशाला पत्त्रं परागमधुरं विगतामशोकाम् । स्मेराननां सुजन ! भो स्मर तां सहस्र पत्रं परागमधुरं विगतामशोकाम् ॥२॥ ॥४ ॥ अथ श्रीश्रेयांसजिनस्तुतिः । १ ( वसन्ततिलकावृत्तम् ) । श्रेयांससर्वविदमङ्गिगण ! त्रियामा कान्ताननं तमहिमानम मानवाते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy