SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ३४० स्तुतितरङ्गिणी : सप्तमस्तरका हेलावहेलितकुकर्म शिवाय शर्म भाराजिने नमत मानतमानवेनम् ॥३॥ भक्ति बभार हृदये जिनसामजानां, शान्ताशिवं शमवतां वसुधामदेहा । सीमन्तिनी क्रतुभुजां कुरुतां सदा सा, शान्ता शिवं शमवतां वसुधामदेहा ॥ ४ ॥ ॥१ ॥ अथ श्रीचन्द्रप्रभजिनस्तुतिः । १ ( वसन्ततिलकावृत्तम् ) पूज्यार्चितश्चतुरचित्तचकोरचक्र चन्द्र ! प्रभावभवनं दितमोहसारः । संसारसागरजले पुरुषं पतन्तं, चन्द्रप्रभाव भवनन्दितमोहसारः तीर्थेशसार्थ ! नतिरस्तु भवत्युदाराऽऽ रम्भागसामज ! समाननतारकान्ते !। सन्दोहराहुबलनिर्मथने तमःसं रम्भागसामऽजसमान ! नतारकान्ते सम्यग्दृशामसुमतां निचये चकार, सद्भा रतीरतिवरा मरराजिगे या। दिइयादवश्यमखिलं मम शर्म जैनी, सद्भारती रतिवरामरराजिगेया अध्यासिता नवसुधाकरबिम्बदन्तं, स्वानेकपं कमलमुक्तघनाघनाभम् । ॥२॥ ॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy