SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ . श्री हेमविजयजी गणिप्रणीता-स्तुतिचतुर्विंशतिका विदधतु दमिवृन्दं, प्रीणयन्तः स्वरीशै जगदुरुदयमाप्तास्ते नता रामपार्श्वम् । रविरुच इव मार्गामार्गयोर्भेदमुचै र्जगदुरुदयमाप्ताः, स्तेनताऽऽरामपार्श्वम् ॥ २ ॥ जगदवतु मतार्था, वाग् जिनानां विराजत् भुजगतिचरणानां साधुताऽऽभा सुराणाम् । मतिमुदयमनैषीद्यद्रहस्यं हतश्री भु जगति चरणानां साधुताभासुराणाम् ॥ ३॥ शिरसि सृज सतां स्वं, श्रीकरं शर्म पद्मा afa ! जननि ! करं साऽरं सदाऽऽभं ददाना । सुतमिव भवती या पुण्यभाजं गुणाढ्याऽ- वति जननिकरं सारं सदा भन्ददाना अथ श्रीमहावीर जिनस्तुतिः । + १ ( मालिनी वृत्तम् ) जिनमवृजिनमीशं तं स्तुतं त्रैशलेयं, चरममभवदारं, ज्ञातसिद्धार्थजातम् । ३ बलवदपि न जेतुं, यं समर्थः समस्तोच्- तमनुसर शरण्यं स्तोममीशं जिनानां, ३३३ चरममभवदाऽऽरं, ज्ञातसिद्धाऽर्थजातम् ॥ १ ॥ , जन ! कमलसमाssनं, सोमवाचंयमानाम | 11 8 11 Jain Education International १ परशुसमूहम् । २ महत्कारुण्यम् । ३ सर्वदेवेभ्यः प्रौढा रम्या यस्य । ४ सत्कीर्ति । For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy