SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ ३३४ स्तुतितरङ्गिणी : सप्तमस्तर यमृभुविभुरनसी-त्दोषमुज्झन्तमेनो ___ जनकमलसमानं, सोमवाचं यमानाम् ॥२॥ प्रवचन ! वचनश्री-सिद्धयेऽस्मासु भूयाः, भविकमलसदशो !, हृद्यवर्णाऽङ्गजालम् । हरदनवधि यस्यै-कोऽपि विश्वस्य तत्त्वद् भविकमलसदंशो, हृद्यवर्णाऽङ्गजाऽऽलम् ॥३॥ सृजतु सुखमशेषं, साऽऽशु सिद्धायिका नः, ___स्तनयमहितमुक्ता, पुण्यधीरेणनेत्रा । अभजदभिनतं या, स्वर्गिणां ज्ञातराज स्तनयमहितमुक्ता, पुण्यधीरेण नेत्रा ॥४॥ पू.पं. श्रीमेरुविजयजीगणिप्रणीता-यमकबद्ध-श्रीजिनानन्द स्तुतिचतुर्विंशतिका। अथ श्रीआदिजिनस्तुतिः । १ ( वसन्ततिलकावृत्तम् ) आनन्दमन्दिरमुपैमि तमृद्धिविश्व नाभेय ! देवमहितं सकलाभवन्तम् . . लब्ध्वा जयन्ति यतयो भवयोधमादौ, नाभेयदेवमहितं सकला भवन्तम् तं तीर्थराजनिकरं स्मर मर्त्य ! मुक्तं, पभेक्षणं सुमनसां प्रमदा दरेण । १. कर्पूरवत् वाग् यस्य तम् । २ सूर्य !। ३ शिवम् । ४ स्तनद्वयधृतमुक्ताफलानि यस्या। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy