SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ ३३२ स्तुतितरङ्गिणी : सप्तमस्तर। मम भवतु जिना ! वः, संचये धीर्गताहो ____ विकृतिनिभयमानां, भो! जराऽजेयसारे । स्वगसुमति येन, प्रीतिपात्रं सदेवाऽऽ __ वि कृतिनि भयमानाऽम्भोजराजेऽयसारे ॥२॥ कुरु समय ! जिनानां, स्वं प्रसादं समे क्रुद् वसतिपतितमानन्दाऽऽयिनं पुण्यवर्ण ! । हृदि दधदपवर्गेऽ-यं जनस्त्वां सुखानां, वसति पतितमानं,-दायिनं पुण्यवर्ण ! ॥३॥ सुकृतवति मयि त्वं, सा स्वचेतोऽम्ब ! विनाss वलिनिघनमघोनाऽ-बाऽरणाऽरौद्रबेरे !। स्थितवति नृगणेन, स्तूयसे या महीयो बलिनि घनमघोना, वारणारौ द्रवे ! रे ! ॥४॥ अथ श्रीपार्थजिनस्तुतिः । + १ (मालिनीवृत्तम् ) तनुमतिमहिमाढ्यः, सोऽस्तु पार्श्वः परश्री पदमलमतिराजी, या मिनीनो महाय । गृहमणिरिव योऽभूत् , भूरये हस्थितोऽस्ता पदमलमतिराजी यामिनीनो महाय ॥१॥ १ निभः-कपटः । २ भाग्येन प्रधाने। ३ कोपशशिराहुम् । ४ सिंहः । ५ द्रवे-नर्मणि, इरा-वाग् यस्या तत् सं.। ६ प्रकाशाय । ७ कलहयामिनी-सूर्यः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy