SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ श्रीहेमविजयजीगणिप्रणीता-स्तुतिचतुर्विंशतिका ३३१ शमिषु सुचिति तिष्टन , वक्त्रवातैः सृजंस्त्वं, दरितमसि महीनः, पङ्कजातं सदा यः ॥१॥ भवकृतिषु नमौघ, तं जिनानां चरित्राs सुमनसमबलानां, मालसद्विभ्रमाणम् । न दृग् नयदमार्ग, यं चिरं प्रीतभूयः सुमनसमबलानां, २मालसद्विभ्रमाणम् ॥२॥ वचनमवदनिन्द्यं, तजिनानां जनौघाऽऽ शु गमनयदमानश्चाऽरुजं भाहितानाम् । अभिमतमवसानं, यत्पिनाकीव पुष्पा . शुगमनयदमानं, चारु जम्भाऽहितानाम् ।। ३ ।। भव सुरतरु रिद्धं, साधुवृन्द स्तुवन्ती, रतिकरकरवालाs, नीति गान्धारि! दाने । अभवदिह मराले-संस्थिता या क्षमोच्चै रतिकरकरवालाऽ-नीतिगान्धाऽऽरिदाने ॥४॥ अथ श्रीनेमिजिनस्तुतिः । ___+ १ (मालिनीवृत्तम् ) तिलकसम ! तदस्तु, प्रीतये पादपद्म, - मदनबलयमारे !, राम ! नेमे ! यदूनाम् । श्रियममरवरेण्यै-विद्रुमाणां सृजत्ते, मदनवलयमारे !, राम ! नेमे यदूनाम् ॥१॥ . १ संसारकृत्येषु। २ दम्भेन शोभना विभ्रमाः यासाम् । ३ शक्राणाम् । ४ नयरहितो गर्वसमूहो ये च तेऽरयः तेषां खण्डने इत्यर्थः । . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy