SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ३३१ स्तुतितरङ्गिणी : सप्तमस्तरा अथ श्रीमुनिसुव्रतजिनस्तुतिः । + १ ( मालिनीवृत्तम् ) जन ! मनसि वह त्वं, सुव्रतं नुन्ननव्यां जनमहसमलोभ, गोत्रधीरोर्जिताऽऽभम् अभजदृषिसमाजो, यं. जिनं प्रीतधीमज् जनमहसमलोऽभङ्गोऽत्र धीरोऽर्जिताऽभम् ॥१॥ वसतु वशिवराः ! सा, राजिरिद्धा जिनानां, __ मनसि शमवशानां, वोऽधिकाऽऽमन्ददाना । समजनि शिवमार्गे, या समूहे मुनिना मनसि शमवशाना, बोधिकामं ददाना ॥२॥ रविमिव कुरु गुम्फं, तं तमोऽध्नं जिनोक्तेः, श्रवसि महदया या, मोदिताऽमर्त्यचक्रम । यदधिगतिरनैषी-दध्वनि प्रीतवृद्ध श्रवसि महदयायामोदिता मर्त्यचक्रम् ॥३॥ वितरतु नरदत्ता, सा नवीना मुनीनां, सदसि मम रमा न्या-यातताऽपाक्षमाऽऽला । व्यरुचदिह दधाना या, धियं वैरिवल्ली सदसिममरमान्या, याततापाऽक्षमाला ॥४॥ अथ श्रीनमिजिनस्तुतिः। + १ (मालिनीवृत्तम् ) विजयसुत ! भवान् नन्, सिद्धये नः स भूया दरितमसि महीनः, पङ्कजातं सदाऽऽयः । १°निर्जिन.। २ अमर्त्या एव कोकाः येन तम् । ३ इन्द्रे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy