SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ३२८ सप्तमस्तर वितरतु जनतासु, श्रीबले ! धीबलस्याऽs सुहृदिह तव लाभ, सारवेगेऽयकान्ते !। रचयसि रिपुपूगं, या स्थिता त्वं पयोमूक सुहृदि हतबलाभ, सारवे गेयकान्ते ! ॥४॥ __ अथ श्रीअरजिनस्तुतिः। + १ (मालिनीवृत्तम् ) मनसि जिनमृषीणां, श्रेणि ! तं रक्ष साक्षा दरमघबलयाना, मुक्तिरङ्गाऽक्षराणाम् । श्रवणरुचिमकार्षि-द्यस्य राज्ञां सुभोगाऽऽदरमघवलयाना-मुक्तिरङ्गाक्षराणाम् ॥ असुमतिसुखमूलं, ते जिनेन्द्राः ! श्रियश्चिद् वति भवत नुताया, मानसङ्गा नदीनाः । जगद नरि निदानं, ये प्रसन्नं सदैवाऽ वति भवतनुताया, मानसं गा न दीना ॥२॥ स्वहृदि समयमुक्तं, वल्लभं साधुराजा-- मव तमसवशानां, नागराऽजेन सार्थम् । अतनुत महितो यः, सप्रकाशं जनाना मवतमसवशानां, नागराजेन सार्थम् ॥३॥ रचय सुभगभावं, धारिणी तां जिताज्ञाऽ - नलस ! दृशि ! महीला-सु प्रकाशमितासु । अहितततिषु यस्या, लेखलेखा बभूवाऽ-- नलसदृशि 'महिला-सुप्रकाशाऽमितासु ॥४॥ - १ मयूरे। २ शब्दायमाने। ३°विलास । ४ सागराः। ५ वाचः। ६ महती ईडा यस्या Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy