SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ पं. श्रीमविजयजी गणिप्रणीता-स्तुतिचतुर्विंशतिका न हृदि पदमधाद्यः, प्राणीनां पूजितांहि:, सपदि सुरसमूहै - रामयाऽमोदितानाम् हरतु हतदृशां सा, सार्ववाग्गर्वमालाss वलिनिभविहिताना - मक्षमोहाऽऽदराणाम् । अहृत हृदि गताया, सन्ततिर्धीमतां धी बलिनि भविहिताना - मक्षमोहा दराणाम् मनसि सुखमशेषं त्वं सतां संस्तुता सा मलिनि कर मघोना, धाम निर्वाणि ! नीतेः । दलति कमलमेता, स्थाम यौक: कलीना - मलिनिकर मघोना, धामनिर्वाणिनीतेः - अथ श्री कुन्थुजिनस्तुतिः । + १ ( मालिनी वृत्तम् ) न्निह तव लयशोभं, दानिदोषाकराणाम् । विदधदसुदृशां द्राग्, वृन्दमाप्तेषु योऽदा Jain Education International ३२७ ॥ २ ॥ भगवति रतिरुच्चै—रस्तु तस्मिन् हिते श्री, भुवि भववति धीरे-ऽजेयसारे सदा मे । विदधति दधिशुद्धं, ध्यानभिद्धाऽस्तपद्मा भु विभववति धीरे - जेऽयसारेsसदामे ॥ १ ॥ चरणयुगमयौघै, रातु तेषां तदाऽऽज्ञा बलिनि कृतिनि दानं, पुण्यमानां चितानाम् । वचनमसुखमुच्चै-रर्हतां हन्ति दोषाss || 3 || बलि निकृतिनिदानं, पुण्यमानाचितानाम् ॥ २ ॥ सृजतु भगवतां शं, वाणिगुम्फो जनौद्य For Private & Personal Use Only || 8 || निहतबलयशो भं- दानि दोषाऽऽकराणाम् ॥ ३ ॥ www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy