SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ सप्तमस्त ३२६ जगदधिपमसूत, नन्तमेनो नताऽाऽ ___ध्वजन ! बलसमानं, सुव्रता यं समोहम् ॥ १॥ विबुधभरवराः ! वः, स्तोतु राजी जिनानां, धिषणकविसमानां, गौरकामाऽबलानाम् । वचनमभिदधुर्ये, भाजनं हृष्टराजद्, धिषणकवि समानां, गौरकामा बलानाम् ॥२॥ वचनमपचिनोतु, प्रोक्तमाऽऽप्तेन वस्तद् विदितमदमलाभ, दानिधीरेण नेत्रा। यतिपतिततिरन्तः, शुद्धिबीजेन येनाऽऽ वि दितमदमलाऽभ-न्दाऽनिधी रेणनेत्रा ॥३॥ पदयुगलमपाऽऽपत्, पातु कन्दर्पिके ! हेऽ!, निमिषमहितमुर्वी-मङ्ग ! लाभाऽवदाते !। निखिलमधिगताया, हन्ति यस्या मनिषाऽ निमिषमहितमुर्वी, मङ्गलाऽभावदा ते ॥४॥ अथ श्रीशान्तिजिनस्तुतिः ।। + १ ( मालिनीवृत्तम् ) | प्रतिदिनमुदितानां, सन्तु नस्ते मनोज्ञे क्षणनयन ! गवाऽऽरे-कान्त ! पुण्यानि शान्ते ! । अतिशयततिरासी-द्यस्य पार्श्वे प्रदत्त क्षणनयनगवारे !, कान्तपुण्याऽनिशान्ते ! ॥ १। जनमिममवतात् स्वे, श्रीजिनानां चयोऽध्यैः४, ___स पदि सुरसमूहै-रामयामोदितानाम् । १ आवि-प्रीणिता । २. सन्तुष्टानाम् । ३ हे नगवारे !-वृक्षेषु जल ! । ४ शुभै Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy