SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ .श्रीहेमविजयजीगणिप्रणीता-स्तुतिचतुर्विंशतिका ३२५ अथ श्रीअनन्तजिनस्तुतिः । ___+ १ ( मालिनीवृत्तम् ) जिनमनघमहं तं, नौमि कर्पूरपूरैः, सततमलमनन्तं, योगिराजं समाऽऽनम् । अलममलमतीनां, मान्यया जेतुमत्राऽऽ३ स ततमलमनन्तं, यो गिराऽजं समानम् ॥१॥ कलुषमिह भवन्न-स्तीर्थकृत्वृन्द ! हृद्भू रजनिपतितमो ह-न्त्याशु भावं दिताऽऽरम् । यतिततिरतिरम्या, प्राप्य यन्निर्जरौघै रजनि पतितमोहं, त्वा शुभा वन्दिताऽरम् ॥ २ ॥ स्मर मनसि जिनानां, तं नयैर्दुःप्रवेशं, पिहिततमसमाधि-प्राणनाशं कृतान्तम् । जगति गतिरना , ध्वंसमानेन येनाऽऽ४ पि हिततमसमाधि, प्राणनाऽशं कृतान्तम् ॥३॥ सुखय निखिललोके, देव ! देवीनिषेव्यां ___ कुशि ! वरतरनामा-तापदाना ! मदेहा !। व्यसनविसरजात-व्यासया व्याकुलं त्वं, कुशिवरतमना ! मा-ताऽऽपदाऽनामदेहा ! ॥४॥ अथ धर्मनाथजिनस्तुतिः । ___+ १ ( मालिनीवृत्तम् ) समुदि हृदि वहामि, त्वामहं धर्म! वज्र ध्वज ! नवलसमानं, सुव्रताऽऽयं समोहम्। 1. कर्पूरतुल्यश्वासम् । २. अमलमतीनां-गणधराणाम् । ३. दिदीपे। ४. लब्धा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy