SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ३२२ सप्तमस्तर भजतु जिनसमाज, प्रीतिपीनो जनोऽर्च्य- .. क्षणदममहताऽऽशं, 'कामवामं सदाऽऽयम् । न यदभिहितमत्र, श्रूयते ध्वस्तमोह . क्षणदममहताऽश-काऽऽमवामं सदाऽयम् ॥२॥ सपदि भगवदुक्तेः, सूत्रपाठे मनोऽस्ता घ! नर ! २मदय माया-मोहदे हे ! सवर्णे । अतिसरससतत्त्वं, यत्र तत्त्वं विरेजे, घनरमदयमाऽऽया-मोहदेहे ! ऽसवणे ॥३॥ जनयतु जनराजी, साऽस्तशोकामशोका !, भ्रमरहितमताऽपा-ऽऽमोदिता लाभदेहा । प्रतिदिनमधितष्ठौ, नीरजं नीरजाक्षा, भ्रमरहितमतापा-ऽऽमोदि तालाऽऽभदेहा ॥४॥ अथ श्रीश्रेयांसजिनस्तुतिः । __+ १ (मालिनीवृत्तम् ) भवतु भगवतेऽस्मै, द्राग् नमस्तप्तचामी कररुचिरकराय, ३श्रेयसे सर्वदा नः । अभवदभषहेतु-र्यः सतां शस्तसम्पत्-. कररुचिरकराय, श्रेयसे सर्वदानः ॥१। हृदि वहत जिनेन्द्र-वातमायोज्य हस्ता विह तमरणमार-म्भाऽतमाऽऽयाऽसमोहे । वहनमिव गभीरे, प्रोचिरे यं भवाब्धौ, विहतमरणमारं, भान्तमाऽऽयासमोहे ॥२॥ १. कामवत् मनोज्ञम् । २. हर्षयुक्तं कुरु। ३. श्रेयांसजिनाय। ४. स्मरत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy