SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ : श्रीहेमविजयजीगणिप्रणीता-स्तुतिचतुर्विंशतिका ३२३ परिचितिमुचितश्री-शोभनानां जिनानां, जनय १मदरमाया, हारिणा माऽऽगमेन । सममसमशमानां, केलिगेहेन विद्वज् ___ जन ! यमदरमायाहारिणामागमेन ॥३॥ मम समसुखलक्ष्म्याः , सा सुरी नूतनाष्टा पदशुचिरतिरामां, मानवी रातु लाभम् । अभजदिह महत्त्वं, याऽमरीपर्षदीताss पदशुचि रतिरामा, मानवीराऽतुलाऽऽभम् ॥४॥ अथ श्रीवासुपूज्यजिनस्तुतिः + १ ( मालिनीवृत्तम् ) नम तमसुमदाले !, तीर्थनाथं प्रमोदा दयि ! ततरममान-न्दाऽऽरधीरा जयाऽऽयम् । त्रिदशतरुमिवोर्वी, स्वगिरे स्म प्रसूते, दयिततरममानं, दारधीरा जया यम् ॥१॥ जिननिचय ! नयानां, रातु तद् युष्मदज्रयो रपरुष ! मम लाभ, द्वन्द्वमालाऽऽमकाऽन्त !। अमृतमिव रुजाली, हन्ति सर्वां यदुच्चै ३रपरुषममलाऽऽभं!, द्वन्द्वमालामकान्त ! ॥२॥ समय ! सह सहस्वी, संस्तवः स्ताचयान:, सदयनरमतेना-नीतिचारो जिनानाम् । मनसि मुनिवराणां, यत्र संसक्तचेताः, ४सदयन ! रमते ना, नीतिचारोऽजिनानाम् ॥३॥ १. प्रमोदश्रियः । २. लक्ष्म्यागमेन। ३. कामं मृदुलम्। ४. शोभनमार्ग! । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy