SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ पं. श्रीहेमविजयजीगणिप्रणीता-स्तुतिचतुर्विंशतिका ३२१ मुनिमनुजमनोऽब्धि,-प्रीणने यः सदाऽऽसी दमृतरुचिरकामो-दारधीरस्तमोहः ॥१॥ प्रमुखमृषिसमूहे, तं जिनौघं ददानं, नमत लसदये शं, मानवा ! 'धामवामम् । अभजत भगवन्तं, यं सुखश्रीभवार्यो नमतलसदयेशं, मानबाधाऽऽमवामम ॥२॥ भवपयसि गभीरे, मन्जतां रक्षणार्थ, ___मत घनरसमर्थ, सज्जपङ्के बलेन । भगवदभिहिताना-मागमानागमाना मतघनर ! समर्थ, सज्जपं केवलेन ॥३॥ हरतु सुरवधूभिः, शोभमाना कलाभाऽ गविनयमहितानां, भासमाना सुतारा ! ! निकरमृषिवराणां, याऽस्तवीदस्तवैरा, गवि नयमहितानां, भाऽसमाना सुतारा ॥४॥ अथ श्रीशीतलजिनस्तुतिः । + १ ( मालिनीवृत्तम् ) दलति वचसि लक्ष्म्या, शीतलाऽस्मिल्लसद्वा ___ गुरुतरस्मि तवाऽऽधे--हीन ! मा नेतरागः । अजनि जनितचेतो, यत्र सङ्घोऽङ्गभाजां, गुरुतर ! ५सितबाधे, हीनमानेतरागः ॥१॥ १. तेजोभिर्मनोज्ञम् । २. पराङ्मुखम् । ३. हे प्रापक ! । ४. आगः-अपराधम् । ५. कीलितबाधे। ६. वीतरागः। Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy