SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ ३२० अथ श्रीचन्द्रप्रभजिनस्तुतिः । १ ( मालिनीवृत्तम् ) विद्धतमखिलानां शर्मणां देवचन्द्रां " क! विहितमहमाला ! पाssर ! केलीनमाऽऽयम् । गहनभवपयोधौ, यानपात्रं स्तुवे त्वां कविहितमहमाssलाsपारकेऽलीनमायम् जिननिकर ! मुनीनां मण्डलं खण्डितांह: समर ! सकलमत्याभाव विद्यातरोग । प्रवरविदुरखीया, वन्दितां नितान्ताs समरस कलमत्या, भाववित् ! यातरोग स्थितममृतपदे त-द्रातु जैनं वचो वः, कमलमनवमाऽऽये, भीमहीने हितार्थम् । धृतिवनमभनगयत्, शृण्वतां नाऽङ्गिनां सत्कमलमनवमायेभी महीने हितार्थम् सफलयतु जनानां, दीप्तिभिर्दीपयन्ती, कृतनुतिररिघाते, बिभ्रती वक्त्रमुद्यद् भृकुटिरसिकराऽऽमा-शा मघोना सदाना । सप्तभस्तर अथ श्रीसुविधिजिनस्तुतिः । १ ( मालिनीवृत्तम् ) सुविधिवधिरेन - श्छेदिनां वः स पायादमृतरुचिरकामोदारधीरस् तमोहः । Jain Education International For Private & Personal Use Only ॥ १ ॥ ॥ २ ॥ भृकुटि रसिकरामाऽऽ - शामघोना सदाना ॥ ४ ॥ ॥ ३॥ www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy