SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ३१४ सप्तमस्तरा पू. पं. श्रीहेमविजयजीगणिप्रणीता विजयनामा-यमकबद्ध स्तुतिचतुर्विंशतिका। अथ श्रीआदिजिनस्तुतिः । १ (मालिनीवृत्तम् ) दिश सुखमखिलं नः, सीरसाधारणस्त्वं, वृषभ ! रतरसायामीश ! मानं दधानः । सुरनरनिकरेण, स्तूयसे यः सदोद्यद्, वृषभर तरसा यामी शमाऽऽन्दधानः सुजनजिनवराणां, स्तोममस्तस्मराणां, व्रज मघवलयानां, तं त्रपात्रं पराणाम् । पवन इव पयोदं, योऽनयन्नाशमाशु, ब्रजमघवलयानां, तन्त्रपात्रं पराणाम् ॥२॥ उचितमिह भवन्तं, सर्ववित्सार्वभौमाऽऽ गम ! तनु महतां मे, ध्यानमस्ताऽऽरभावम् । निखिलसुखनिदानं, कामितार्थंकदैवाऽ गमतनु महतां मेध्याऽनमस्तारभावम् ॥३॥ त्रिदशततिनता श्रीधाम चक्रेश्वरी सा, जयति मुदितहृत् याताऽपमानाऽसमाना। प्रणमति नरराजिया स्तुतध्वस्तदम्भाऽ जयतिमुदितहृद्याऽतापमाना समाना ॥४॥ १. कुरु । २. पूजयताम् । ३. आर-शत्रूणां समुदायसत्ता । ४. दीर्घ ध्यानम् । ५.कामः । ६. सपूजा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy