SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ शोभनदेवसू. प्रणीता-स्तुतिचतुर्विंशतिका ___३११ यस्याः सर्वत एव सा हरतु नो राजी जिनानां भवा यासं सारमहो दधाव पिहिताशास्त्रीविहायोऽदितम् ॥२॥ कुर्वाणाऽणुपदार्थदर्शनवशाद् भास्वत्प्रभायात्रपा मानत्या जनकृत्तमोहरत ! मे शस्ताऽदरिद्रोहिका । अक्षोभ्या तव भारती जिनपते ! प्रोन्मादिनां वादिनां, मानत्याजनकृत् तमोहरतमेश ! स्तादरिद्रोहिका ॥३॥ हस्तालम्बितचूतलुम्बिलतिका यस्या जनोऽभ्यागमद्, . विश्वासेवितताम्रपादपरतां वाचा रिपुत्रासकृत् । सा भूतिं वितनोतु नोऽर्जुनरुचिः सिंहेऽधिरूढोल्लसद् विश्वासे वितताम्रपादपरताऽम्बा चारिपुत्राऽसकृत् ॥४॥ अथ श्रीपार्श्वजिनस्तुतिः । १ ( स्रग्धरावृत्तम् ) मालामालानबाहुर्दधददधदरं यामुदारा मुदाऽऽरा___ ल्लीनाऽलीनामिहाली मधुरमधुरसां सूचितोमाचितो मा। पातात् पातात् स पार्थो रुचिररुचिरदो देवराजीवराजी पत्राऽऽपत्त्रा यदीया तनुरतनुरवो नन्दको नोदको नो ॥१॥ राजी राजीववक्त्रा तरलतरलसत्केतुरङ्गत्तुरङ्ग व्यालव्यालग्नयोधाचितरचितरणे भीतिहृद् याऽतिहृद्या । सारा साऽऽराजिनानामलममलमतेर्बोधिका माऽधिकामा दव्यादव्याधिकालाननजननजरात्रासमानाऽसमाना ॥२॥ सद्योऽसद्योगभिद् वागमलगमलया जैनराजीनराजी नूता नूतार्थधात्रीह ततहततमःपातकाऽपातकामा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy