SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ ३१० सप्तमस्तरमा - नमद्भव्यश्रेणिभवभयभिदां हृद्यवचसा ममायासञ्चारोदितमदनमेघानिल ! पितः! ॥ १ ॥ नखांशुश्रेणीभिः कपिशितनमन्ना किमुकुटः, सदा नोदी नानामयमलमदारेरिततमः । प्रचक्रे विश्वं यः स जयति जिनाधीशनिवहः, सदानो दीनानामयमलमदारेरिततमः जलव्यालव्याघ्रज्वलनगजरुग्बन्धनयुधो, गुरुर्वाहोऽपातापदघनगरीयानसुमतः । कृतान्तस्त्रासीष्ट स्फुटविकटहेतुप्रमितिभा.. गुरुर्वाऽहो! पाता पदघनगरीयानसुमतः । ॥ ३ ॥ विपक्षव्यूह वो दलयतु गदाक्षावलिधरा ऽसमा नालीकालीविशदचलना नालिकवरम् । समध्यासीनाऽम्भोभृतघननिभाऽम्भोधितनया समानाली काली विशदचलनानालिकबरम् ॥ ४ ॥ अथ श्रीनेमिजिनस्तुतिः । १ ( शार्दूलविक्रीडितवृत्तम् ) चिक्षेपोर्जितराजकं रणमुखे योऽलक्षसंख्यं क्षणा दक्षामं जन ! भासमानमहसं राजीमतीतापदम् । तं नेमिं नम नम्रनिर्वृतिकरं चक्रे यदूनां च यो, ___ दक्षामञ्जनभासमानमहसं राजीमतीतापदम् ॥१ ।। प्राव्राजीन्जितराजका रज इव ज्यायोऽपि राज्यं जवाद्, या संसारमहोदधावपि हिता शास्त्री विहायोदितम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy