SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ सप्तमस्ता कीर्त्या कुन्दसमविषेषदपि ये न प्राप्तलोकत्रयी राज्या. मेदुरपारिजातसुमनःसन्तानकान्ताश्चिताः ॥२॥ जैनेन्द्र मतमातनोतु सततं सम्यग्दृशां सद्गुणा लीलाभं गमहारि भिन्नमदनं तापापहृद् यामरम् । दुर्निर्भेदनिरन्तरान्तरतमोनिर्नाशि पर्युल्लस ल्लीलाभङ्गमहारिभिन्नमदनन्तापापहृद्यामरम् ॥३॥ दण्डच्छत्रकमण्डलूनि कलयन् स ब्रह्मशान्तिः क्रियात् , सन्त्यज्यानि शमी क्षणेन शमिनो मुक्ताक्षमाली हितम् । तनाष्टापदपिण्डपिङ्गलरुचिर्योऽधारयन् मूढतां, संत्यज्यानिशमीक्षणेन शमिनो मुक्ताक्षमालीहितम् ॥ ४॥ अथ श्रीकुन्थुजिनस्तुतिः । __ १ ( मालिनीवृत्तम् ) भवतु मम नमः श्रीकुन्थुनाथाय तस्मा यमितशमितमोहायामितापाय हृद्यः। सकलभरतभर्ताऽभूजिनोऽप्यक्षपाशा यमितशमितमोहायामितापायहृद् यः सकलजिनपतिभ्यः पाक्नेभ्यो नमः सन् नयनरवरदेभ्यः सारवादस्तुतेभ्यः । समधिगतनुतिभ्यो देववृन्दाद् गरीयो नयनरवरदेभ्यः सारवादस्तु तेभ्यः स्मरत विगतमुद्र जैनचन्द्रं चकासत् कविपदगमभङ्ग हेतुदन्तं कृतान्तम् । ॥१॥ ॥२। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy