SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ शोभनदेवसू. प्रणीता-स्तुतिचतुर्विंशतिका रसितमुञ्चतुरं गमनाय के, दिशतु काश्चनकान्तिरिताऽच्युता। धृतधनु:फलकासिशश करै-रसितमुच्चतुरङ्गमनायकम् ॥ ४ ॥ ॥ १३ अथ श्रीधर्मजिनस्तुतिः। ३ ( अनुष्टुप्वृत्तम् ) नमः श्रीधर्म! निष्कर्मो-दयाय महितायते । मामरेन्द्रनागेन्द्र-र्दयायमहिताय ते जियाज्जिनौषो ध्वान्तान्तं, लतान 'लसमानया । भामण्डलत्विषा यः स, ततानलसमानया भारति ! द्राग् जिनेन्द्राणां, नवनौरक्षतारिके। संसाराम्भोनिधावस्मा-नवनौ रक्ष तारिके ! केकिस्था वः क्रियाच्छक्ति-करा लाभानयाचिता । प्रज्ञप्तितनाम्भोज-करालाभा नयाचिता ३॥ २॥ ॥३॥ ॥४॥ अथ श्रीशान्तिजिनस्तुतिः । ५ ( शार्दूलविक्रीडितवृत्तम् ) राजन्त्या नवपद्मरागरुचिरैः पादैर्जिताष्टापदा टेकोप ! दूतजातरूपक्भिया तन्वाऽऽय! धीर! क्षमाम् । बिभ्रत्याऽमरसेव्यया जिनपते ! श्रीशान्तिनाथास्मरो द्रेकोपद्रुत ! जातरूप! विभयातन्वार्यधी! रक्ष माम् ॥१॥ ते जीयासुरविद्विषो जिनवृषा मालो दधाना रजो राज्या मेदुरपारिजातसुमनःसन्तानकान्तां चित्ताः। Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy