SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ ३०४ अपापदमलङ्घनं शमितमानमामोहितं, न तामरसभासुरं विमलमालयामोदितम् सदानवसुराजिता असमरा जिना भीरदाः, क्रियासु रुचितासु ते सकलभारतीरा यताः । सदानवसुराजिता असमराजिनाभीरदाः, क्रियासुरुचितासु ते सकलभा रतीरायताः सदा यतिगुरोरहो ! नमत मानवैरश्वितं मतं वरदमेनसा रहितमायताभावतः । सदायति गुरोरहो ! न मतमानवैरं चितं, मतं वरदमेन सारहितमायता भावतः प्रभाजि तनुतामलं परमचापला रोहिणी, सुधावसुरभीमना मयि सभाक्षमालेहितम् | प्रभा जितनुताऽमलं परमचापलाssरोहिणी, सुधावसुर भीमनामयिसभा क्षमाले तिम् Jain Education International सप्तमस्तर For Private & Personal Use Only ॥ १ ॥ ॥ २ ॥ 11 3 11 अथ श्री अनन्तजिनस्तुतिः । १ ( द्रुतविलम्बितवृत्तम् ) 11 3 11 सकलधौतसहासनमेरव - स्तव दिशन्त्वभिषेकजलप्लवाः । मतमनन्तजितः स्नपितोल्लसत् - सकलधौतसहासनमेरवः मम रतामरसेवित! ते क्षण-प्रद ! निहन्तु जिनेन्द्रकदम्बक ! | वरद ! पादयुगं गतमज्ञता, नमरतामरसे विततेक्षण ! ॥ २ ॥ परमतापदमानसजन्मनः प्रियपदं भवतो भवतोऽवतात् । जिनपतेर्मतमस्त जगत्त्रयी - परमतापदमानसजन्मनः , ॥ ३ । 11 8 11 www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy