SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ श्रीशोभनदेवसू. प्रणीता-स्तुतिचतुर्विंशतिका ३०३ अथ श्रीवासुपूज्यजिनस्तुतिः । १ ( स्रग्धरावृत्तम् ) पूज्य ! श्रीवासुपूज्यावृजिन ! जिनपते ! नूतनादित्यकान्तेऽमायासंसारवासावन ! वर ! तरसाली नवालानबाहो!। आनम्रा त्रायतां श्रीप्रभव ! भवभयाद् बिभ्रती भक्तिभाजामायासं सारवाऽसावनवरतरसालीनवाला नवाऽहो ॥१॥ पूतो यत्पादपांसुः शिरसि सुरततेराचरच्चूर्णशोभां, या तापत्राऽसमानाऽप्रतिमदमवतीहारता राजयन्ती। कीर्तेः कान्त्या ततिः सा प्रविकिरतुतरां जैनराजी रजस्ते यातापत्त्रासमानाऽप्रतिमदमवती हारतारा जयन्ती ॥२॥ नित्यं हेतूपपत्तिप्रतिहतकुमतप्रोद्धतध्वान्तबन्धाऽपापायाऽऽसाद्यमानाऽमदन ! तव सुधासारहृद्या हितानि । वाणी निर्वाणमार्गप्रणयिपरिगता तीर्थनाथ ! क्रियान्मेऽपापायासाद्यमानामदनत ! वसुधासार ! हृद्याहितानि ॥३॥ रक्षःक्षुद्रग्रहादिप्रतिहतिशमनी वाहितश्वेतभास्वत्सन्नालीका सदा तापरिकरमुदिता सा क्षमालाभवन्तम् । शुभ्रा श्रीशान्तिदेवी जगति जनयतात् कुण्डिका भाति यस्याः, सन्नालीका सदाप्ता परिकरमुदिता साक्षमाला भवन्तम् ॥४॥ अथ श्रीविमलजिनस्तुतिः । १ ( पृथ्वीवृत्तम् ) अपापदमलं घनं शमितमानमामो हितं, नतामरसभासुरं विमलमालयाऽऽमोदितम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy