SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ३०२ सप्तमस्तरङ्ग घनरुचिर्जयताद् भुवि मानवी, गुरुतराविहतामरसङ्गता। कृतकराऽस्त्रवरे फलपत्रभा-गुरुतराविह तामरसं गता.. ॥४॥ अथ श्रीश्रेयांसजिनस्तुतिः । १ ( हरिणीवृत्तम् ) कुसुमधनुषा यस्मादन्यं न मोहवशं व्यधुः, कमलसदृशां गीतारावा बलादयि तापितम् । प्रणमततरां द्राक् श्रेयांसं न चाहृत यन्मनः, ___कमलसदृशाङ्गी तारा वाबला दयिताऽपि तम् ॥ १॥ जिनवरततिर्जीवालीनामकारणवत्सलाऽ समदमहिताऽमारा दिष्टासमानवराऽजया । नमदमृतभुक्पङ्क्त्या नूता तनोतु मतिं ममाऽसमदमहितामारादिष्टा समानवराजया ॥२॥ भवजलनिधिभ्राम्यजन्तुव्रजायतपोत ! हे, तनु मतिमतां सन्नाशानां सदा नरसम्पदम् । समभिलषतामहन्नाथागमानतभूपति, तनुमति मतां सन्नाशानां सदानरसं पदम् ॥३॥ धृतपविफलाक्षालीघण्टैः करैः कृतबोधित प्रजयतिमहा कालीमाधिपङ्कजराजिभिः । निजतनुलतामध्यासीनां दधत्यपरिक्षतां, प्रजयति महाकाली माधिपं कजराजिभिः ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy