SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ शोभनदेवसू. प्रणीता-स्तुतिचतुर्विंशतिका अध्यारूढे ! शशधरकर श्वेतभासि द्विपेन्द्रे, स्वायत्यागेऽतनुमदवने हे मतारातिमत्ते ! 11 8 11 अथ श्री सुविधिजिनस्तुतिः । १ ( उपजातिवृत्तम् ) ३०१ " तवाभिवृद्धि सुविधिर्विधेयात् स भासुरालीनतपा दयावन् ! | यो योगिपङ्क्तया प्रणतो नभः सत्-सभासुरालीनतपादयाऽवन् ॥१॥ 'या जन्तुजाताय हितानि राजी, सारा जिनानामलपद् ममालम् । दिश्यान्मुदं पादयुगं दधाना सा राजिनानामलपद्ममालम् ॥२॥ 5 जिनेन्द्र ! भङ्गैः प्रसभं गभीरा - ऽऽशु भारती शस्यतमस्तवेन । निर्नाशयन्ती मम शर्म दिश्यात्, शुभाऽरतीशस्य तमस्तवेन ! ॥३॥ ३ दिश्यात्तवाशु ज्वलनायुधाऽल्प- मध्या सिता कं प्रवरालकस्य । अस्तेन्दुरास्यस्य रुचोरु पृष्ठ - मध्यासिताऽकम्प्रवरालकस्य 11 8 11 अथ श्रीशीतलजिनस्तुतिः । १ ( द्रुतविलम्बितवृत्तम् ) " जयति शीतलतीर्थकृतः सदा, चलनतामरसं सदलं घनम् । नवकमम्बुरुहां पथि संस्पृशत् चलनतामरसंसदलङ्घनम् ॥ १ । स्मर जिनान् परिनुन्नजरारजो-जननतानवतोदयमानतः । परमनिर्वृतिशर्मकृतो यतो, जन! नतानवतोऽदयमानतः जयति कल्पितकल्पतरूपमं, मतमसारतरागमदारिणा । प्रथितमत्र जिनेन मनीषिणा - मतमसा रतरागमदारिणा १ इन्द्रवज्रावृत्तम् । २ उपजातिवृत्तम् । ३ इन्द्रवज्रावृत्तम् । Jain Education International For Private & Personal Use Only ॥ २ । ॥ ३ ॥ www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy