SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ शोभनदेवसू. प्रणीता-स्तुतिचतुर्विशतिका ३०७ द्विरदमिव समुद्यदानमार्ग धुताधै कविपदगमभङ्गं हे तुदन्तं कृतान्तम् ॥ ३ ॥ अचलचिररोचिश्वारुगात्रे! समुद्यत्- . __ सदसिफलकरामेऽभीमहासेऽरिभीते ! ॥ सपदि पुरुषदत्ते ! ते भवन्तु प्रसादा., सदसि फलकरा मेऽभीमहासेरिभीते ॥४॥ अथ श्रीअरजिनस्तुतिः। १ ( द्विपदीवृत्तम् ) (विपदीवत्तम) . . व्यमुञ्चच्चक्रवर्तिलक्ष्मीमिह तृणमिव यः क्षणेन ते, सन्नमदमरमानसंसारमनेकपराजितामरम् । दुतकलधौतकान्तमानमतानन्दितभूरिभक्तिभाक् । सन्नमदमरमानसं सारमनेकपराजितामरम् ॥१॥ स्तौति समन्ततः स्म समवसरणभूमौ यं सुरावलिः, सकलकलाकलापकलिताऽपमदाऽरुणकरमपापदम्। तं जिनराजविसरमुज्जासितजन्मजरं नमाम्यहं, सकलकला कलाऽपकलितापमदारुणकरमपापदम् ॥२॥ भीममहाभवाब्धिभवभीतिविभेदि परास्तविस्फुरत् परमत्तमोहमानमतनूनमलं धनमघवतेऽहितम्। जिनपतिमतमपारमामरनिर्वृतिशर्मकारणं, परमतमोहमानमत नूनमलङ्घनमघवतेहितम् ॥३॥ याऽत्र विचित्रवर्णविनतात्मजपृष्ठमधिष्ठिता हुतात् समतनुभागविकृतधीरसमदवैरिव धामहारिभिः । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy