SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ २९८ सप्तमस्तरङ्ग विशिखशङ्खजुषा धनुषाऽस्तसत्-सुरभिया ततनुन्नमहारिणा । परिगतां विशदामिह रोहिणी, सुरभियाततनुं नम हारिणा ॥४॥ अथ श्रीसुमतिजिनस्तुतिः । ___१ ( आर्यागीतिवृत्तम् ) मदमदनरहित ! नरहित !, सुमते ! सुमतेन ! कनकतारेतारे!। दमदमपालय ! पालय, दरादरातिक्षतिक्षपातः पातः! ॥१॥ विधुतारा ! विधुताराः !, सदा सदाना! जिना! जिताघाताघाः!। तनुतापातनुतापा!, हितमाहितमानवनवविभवा ! विभवाः! ॥२॥ मतिमति जिनराजि नरा-ऽऽहितेहिते रुचितरुचि तमोहेऽमोहे ! । मतमतनूनं नूनं, स्मरास्मराधीरधीरसुमतः सुमतः ॥३॥ नगदामानगदा माम महो! महोराजिराजितरसा तरसा । थनघनकाली काली, बतावतादूनदूनसत्रासत्रा ॥४। अथ श्रीपद्मप्रभजिनस्तुतिः । १ (वसन्ततिलकावृत्तम् ) पादद्वयी दलितपद्ममृदुः प्रमोद मुन्मुद्रतामरसदामलतान्तपात्री । पाद्मप्रभी प्रविदधातु सतां वितीर्ण मुन्मुद्रतामरसदा मलतान्तपात्री सा मे मति वितनुताजिनपङ्किरस्त मुद्राऽऽगताऽमरसभाऽसुरमध्यगाऽऽद्याम् । ।।१।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy