SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ श्रीशोभनदेवसू. प्रणीता-स्तुतिचतुर्विंशतिका रत्नांशुभिर्विदधती गगनान्तराल मुद्रागतामरसभा सुरमध्यगाद् याम् श्रान्तिच्छिदं जिनवरागममाश्रयार्थ माराममानम लसन्तमसङ्गमानाम् । धामाग्रिमं भवसरित्पतिसेतुमस्त माराममानमलसन्तमसं गमानाम् गान्धारि ! वज्रमुसले जयतः समीर पातालसत्कुवलयावलिनीलभे । ते । कीर्ती: करप्रणयिनी तव ये निरुद्ध पातालसत्कुवलया बलिनी लभेते अथ श्रीसुपार्श्वजिनस्तुतिः । १ ( मालिनीवृत्तम् ) कृतनति कृतवान् यो जन्तुजातं निरस्त - Jain Education International स्मरपरमदुमायामानबाधायशस्तम् । दिशदुपशमसौख्यं संयतानां सदैवो २९९ सुचिरमविचलत्वं चित्तवृत्तेः सुपार्श्व, स्मर परमदमाया मानवाधाय शस्तम् ॥ १ ॥ व्रजतु जिनततिः सा गोचरे चित्तवृत्तेः, समरसहिताया वोऽधिका मानवानाम् । पदमुपरि दधाना वारिजानां व्यहार्षीत्, रु जिनमतमुदारं काममायामहारि । ॥ २ ॥ समरसहिता या बोधिकामा नवानाम् ॥२॥ For Private & Personal Use Only 11 3 11 ॥ ४ ॥ www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy