SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ २९६ सप्तमस्तरा भक्त्या वन्दितपादपद्म ! विदुषां सम्पादय प्रोज्झिता रम्भासाम ! जनाभिनन्दन ! महानष्टापदाभासुरैः ॥१॥ ते वः पान्तु जिनोत्तमाः क्षतरुजो नाचिक्षिपुर्यन्मनो, दारा विभ्रमरोचिताः सुमनसो मन्दारवा राजिताः । यत्पादौ च सुरोज्झिताः सुरभयाश्चकुः पतन्त्योऽम्बरा-- दाराविभ्रमरोचिताः सुमनसो मन्दारवाराजिताः ॥२॥ शान्ति वस्तनुतान्मिथोऽनुगमनाद् यन्नैगमाद्यैर्नयै-- रक्षोभं जन! हेऽतुलां छितमदोदीर्णाङ्गजालं कृतम् । तत् पूज्यैर्जगतां जिनैः प्रवचनं दृप्यत्कुवाद्यावली रक्षोभञ्जनहेतुलाञ्छितमदो दीर्णाङ्गजालङ्कृतम् ॥ ३॥ शीतांशुत्विषि यत्र नित्यमदधद् गन्धाढ्यधूलीकणा नाली केसरलालसा समुदिताऽऽशु भ्रामरीभासिता । पायाद् वः श्रुतदेवता निदधती तत्राब्जकान्ती क्रमौ, नालीके सरलाऽलसा समुदिता शुभ्रामरीभासिता ॥४॥ अथ श्रीअजितजिनस्तुतिः । १ (पुष्पिताग्रावृत्तम् ) तमजितमभिनौमि यो विराजद-वनघनमेरुपरागमस्तकान्तम् । निजजननमहोत्सवेऽधितष्ठा-उनघनमेरुपरागमस्तकान्तम् ॥१॥ स्तुत जिननिवहं तमर्तितप्ताऽध्वनदसुरामरवेण वस्तुवन्ति । यममरपतयः प्रगाय पार्श्व-ध्वनदसुरामरवेणव स्तुवन्ति ॥२॥ प्रवितर वसतिं त्रिलोकबन्धो !, गमनययोगततान्तिमे पदे हे । जिनमत ! विततापवर्गवीथी-गमनययो! गततान्ति मेऽपदेहे ॥ ३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy