SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ लीबप्पभट्टिसू. प्रणीता-स्तुतिचतुर्विंशतिका २९५ नन्ताऽनन्ताज्ञमेवं वदति यमघनं भासुराणां सुराणां, पाता पातात् स वीरः कृतततमलिनज्ञानितान्तं नितान्तम् ॥१॥ येऽमेये मेरुमूर्धन्यतुलफलविधासत्तरूपात्तरूपाः, सस्नुः सस्नुत्यजीर्यदृषदि सुरजलैः प्रास्तमोहास्तमोहाः । जातौ जातौजसस्ते द्युतिचितिजितसत्कुन्ददन्ता ददन्ता मध्यामध्यानगम्याः प्रशममिह जिनाः पापदानां पदानाम् ॥२॥ दोषो दोषोरुसिन्धुप्रतरणविधिषु न्यायशस्या यशस्याः, प्रादुः प्रादुष्कृतार्थाः कृतनतिषु जयं सम्पराये परा ये । ते शान्तेशां नखांशुच्छुरितसुरशिरोराजिनानाजिनाना मारामा राद्धिलक्ष्म्या वचनविधिलवा वो दिशन्तां दिशं ताम् ॥३॥ सिंहेऽसिं हेलयाऽलं जयति खरनखैर्वीतनिष्ठेऽतनिष्ठे, शुक्ले शुक्लेशनाशं दिशति शुभकृतौ पण्डितेऽखण्डिते खम् । याते या तेजसोऽऽन्या तडिदिव जलदे भाति धीराऽतिधीरा पत्याऽऽपत्यापनीयान्मुदितसमपराधिमं बाधमम्बा ॥४॥ पू. आ. श्रीमद् शोभनदेवसूरीश्वरमहाराजप्रणीतायमकबद्ध स्तुतिचतुर्विंशतिका अथ श्रीआदिजिनस्तुतिः । १ ( शार्दूलविक्रीडितवृत्तम् ) भव्याम्भोजविबोधनैकतरणे ! विस्तारिकर्मावली रम्भासामज! नाभिनन्दन ! महानष्टापदाभासुरैः।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy