SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ २९४ सप्तमस्तरा अथ श्रीपार्श्वजिनस्तुतिः । १ ( पृथ्वीवृत्तम् ) नमामि जिनपार्श्व ! ते शमितविग्रहं विग्रहं, महानिघनमेरुके वरद ! शान्त ! कृत्स्नापितम् । शुभैत्रिभुवनश्रियाः सुरवरैरनीचैस्तरा ___ महानिघनमेरुकेऽवरदशान्तकृत् ! नापितम् ॥१॥ सुखौघजलमण्डपां दुरितधर्मभृद्भयो हितां शुभव्यजनकामिताङ्कुशलसत्पताकारिणः । जिनेन्द्रचरणेन्दवः प्रवितरन्तु लक्ष्मी सदाऽऽ . शु भव्यजनकामितां कुशलसत्पताकारिणः ॥२॥ अशक्यनुतिकं हरेरपि भवाद्रिनिर्धारणे, स्वरूपममलङ्घनं मनसि किन्नरैरश्चितम् । नयैर्जिनपतेर्मतं जन! शिवस्पृहश्चेदिति स्वरूपममलं घन ! मनसि किं न रैरं चितम् ? ॥३॥ जिनार्चनरतः श्रितो मदकलं न तुल्यस्यदं, द्विपं न मनसा धनै रतिसमानयक्षीजनः । जयत्य खिलयक्षराट् प्रथितकीर्तिरत्युन्नमद्-- विपन्नमनसाधनैरतिसमानयक्षीजनः ॥४॥ अथ श्रीमहावीरजिनस्तुतिः। १ (स्रग्धरावृत्तम् ) न त्वा नत्वाऽपवर्गप्रगुणगुरुगुणव्रातमुद्भूतमुद् भू-- रंहोरंहोभवानां भवति घनभयाभोगदानं गदानाम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy