SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ प्पभट्टिसू. प्रणीता-स्तुतिचतुर्विंशतिका सातव्या गौरी-ह वाजिना याति या नमस्यन्ती । साऽच्छ्रुप्ताऽव्याद् द्वैषमसिकार्मुकजिता - SSहवा जिनायातियानमस्यन्ती ॥ ४ ॥ अथ श्रीनेमिजिनस्तुतिः । १ ( मालिनीवृत्तम् ) चिरपरिचितलक्ष्मीं प्रोज्झ्य सिद्धौ रतारा दमरसदृशमर्त्यावर्जितां देहि नेमे ! | भवजलधिनिमज्जज्जन्तुनिर्व्याजबन्धो !, विदधदिह यदाज्ञां निर्वृतौ शंमणीनां, दमरसदृशमर्त्या वर्जितां देहिने मे ॥ १ ॥ सुखनिरतनुतानोऽनुत्तमास्तेऽमहान्तः । ददतु विपुलभद्रां द्राग् जिनेन्द्राः श्रियं स्व: कृतसुमतिबलर्द्धिध्वस्त रुग्मृत्युदोष, Jain Education International सुखनिरतनुता नोऽनुत्तमास्ते महान्तः ॥ २ ॥ परममृतसमानं मानसं पातकान्तम् । प्रति दृढरूचि कृत्वा शासनं जैनचन्द्रं, २९३ जिनवचसि कृतास्था संश्रिता कम्रमानं, समुदितसुमनस्कं दिव्यसौदामनीरुक् । दिशतु सततमम्बा भूतिपुष्पात्मकं नः, परममृतसमानं मानसं पात कान्तम् ॥ ३ ॥ समुदितसुमनस्कं दिव्यसौ दाम नीरुक् ॥ ४॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy