SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ २९२ सप्तमस्तर वाग्देवी वरदीभूत-पुस्तिकाऽऽपद्मलक्षितौ । आपोऽव्याद् बिभ्रती हस्तौ, पुस्तिकापद्मलक्षितौ ॥४॥ अथ श्रीमुनिसुव्रतजिनस्तुतिः । १ (द्रुतविलम्बितवृत्तम् ) जयसि सुव्रत ! भव्यशिखण्डिना-मरहितायघनाञ्जननीलताम् । दधदलं फलयंश्च समं भुवा-ऽमरहितापधनां जननीलताम् ॥ १॥ प्रतिजिनं क्रमवारिरुहाणि नः,सुखचितानि हितानि नवानि शम् । दधति रान्तु पदानि नखप्रभा-सुखचितानि हि तानिनवानिशम् ॥२॥ जयति तत् समुदायमयं दृशा-मतिकवी रमते परमे धने ।। महति यत्र विशालबलप्रभा-मतिकवीरमते परमेधने ॥३॥ श्रुतनिधीशिनि ! बुद्धिवनावली-दवमनुत्तमसारचिता पदम् । भवभियां मम देवि ! हरादरा-दवमनुत् तमसा रचितापदम् ॥४॥ अथ नमिजिनस्तुतिः । १ (गीतिवृत्तम् ) विपदां शमनं शरणं, यामि नर्मि दूयमानमनुजनतम् । सुखकुमुदौघविकाशे, यामिनमिन्दूयमानमनुजनतम् ॥१॥ यैर्भठयजनं त्रातुं, येते भवतोऽजिनास्थिरहिता ये। ईशा निदधतु सुस्था-ये ते भवतो जिना स्थिरहिताये ॥२॥ जिनशासनं विजयते, विशदप्रतिभानवप्रभङ्गमवत् । त्रिजगद् भवकान्तारं, बिमदप्रतिभानवप्रभं गनवत् ॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy