SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ २८८ सप्तमस्त शमिताखिलरुजि नानां-भोजोदरलालितेऽतिचारु जिनानाम् । चरणयुगे दिविजनते, भक्तिं कुरु दुर्लभे भुवि जनते ! ॥ २ ॥ विजितवती सुरवं द्या-मापूरितवन्तमम्बुदं सुरवन्द्या । वीरस्य भवादवताद्, वाणी केनापि न विजिता वादवता ॥ ३॥ पविमुशलकरा लाभ, शुभं क्रियादधिवसन्त्यतिकरालाभम् । कमलं रागान्धारी--रणकृन्नीलप्रभोत्करा गान्धारी ॥४॥ ॥१॥ अथ श्रीअनन्तजिनस्तुतिः । १ ( पृथ्वीवृत्तम् ) निरेति गदवल्लरीगुपिलजन्मकान्तारतः, प्रणम्य यमनीप्सितोपनतदिव्यकान्तारतः । अनन्तजिदसौ जयत्यभिमतायदो घस्मरः, समस्तजगदंहसां हतकृतापदोघस्मरः भवन्ति न यदानता वरविधावलीकाननाः, श्रुतज्वलनभस्मसात्कृतभवावलीकाननाः । प्रपश्चितजगबृहदरितकूपतारा जिना, जयन्ति वपुषेह तेऽनुपमरूपताराजिना अवन्त्यखिलविष्टपाश्रितसभाजनासूनृता, ___ जयत्यमरयोगिभिः कृतसभाजना सूनृता । जिनेन्द्रगदिता नयादिवसुपाऽत्र गीर्वाणता मिता रिपुविभेदने कृतसुपात्रगीर्वाणता निजाङ्गलतयोज्ज्वला विशदबन्धुजीवाभया, सिताङ्गविहगा हतानमदबन्धुजीवाऽभया । ज्वलज्ज्वलनहेतिका हरतु मानसीतापदं, शुभातिशयधान्यवृद्धथनुपमानसीता पदम् ॥ २ ॥ ॥३॥ ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy