SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ restaureट्टिसू. प्रणीता-स्तुतिचतुर्विंशतिका विलीनमल केवलातुलविकासभारा जिना, मुदं विदधतः सदा सुवचसा सभाराजिना ॥ २ ॥ समस्तभुवनत्रयप्रथमसज्जनानापदः, प्रमोचयति यः स्मृतः सपदि सज्जनानापदः । समुल्लसितभङ्गकं तममलं भजै नागमं, स्फुरन्नयनिवारितासदुपलम्भजैनागमम् आशिश्रियत याऽम्बुजं धृतगदाक्षमालाऽघवान्, यया बत विपूयते भयशमक्षमालाघवा । घनाञ्जनसमप्रभा विहतघातकालीहितं, अथ श्रीसुविधिजिनस्तुतिः । १ ( द्रुतविलम्बितवृत्तम् ) २८५ ममातुलमसौ सदा प्रविदधातु काली हितम् ॥ ४ ॥ Jain Education International ॥ ३ ॥ विमलकोमलकोकनदच्छद - च्छविहराविह राजभिरामरैः । सततनूततनू सुविधेः क्रमौ नमत हे मतहेठनलालसाः ! ॥ १ ॥ कलशकुन्तशकुन्तवराङ्कित - क्रमतला मतलाभकरा नृणाम् । विगतरागतरा वितरन्तु नो, हितमनन्तमनङ्गजितो जिनाः ।। २ । अवमसंमसं ततमानयत् प्रलयमालयमागमरोचिषाम् । भुवनपावनपालनमर्कवज् - जिनमतं नम तन्नयवन्नहो ! ॥ ३ ॥ जयति सायतिसामकृदन्विता, सुतरुणा तरुणाब्जसमद्युतिः । कजगता जगता समुदा नुता, नतिमताऽतिमता भुवि मानवी ॥ ४ ॥ " For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy