SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ श्रीबप्पभट्टिसू. प्रणीता-स्तुतिचतुर्विंशतिका २८३ पोतत्वं वै भवोदधौ, पततां यो गुरुवैभवो दधौ। वितरतु सोऽतामसं वरं, 'निवहस्तीर्थकृतामसंवरम् ॥२॥ छिन्ते भववासदाम या, जिनवाक् साऽतिशिवा सदा मया। विनताऽभ्यधिकामसङ्गतां, यच्छतु च च्युतकामसङ्गताम् ॥३॥ संस्मरत रतां कुशेशये, कनकच्छविं दुरिताङ्कशे शये। अहिताद्रिहवज्रशृङ्खलां, धरमाणामिह वज्रशृङ्खलाम् __ अथ श्रीपद्मप्रभजिनस्तुतिः । १ ( वसन्ततिलकावृत्तम् ) वर्णेन तुल्यरुचिसम्पदि विद्रुमाणां, व पुष्पोत्करैः सुरगणेन. दिवि द्रुमाणाम् । अभ्यर्चिते प्रमदगर्भमजे यशस्ये, . पद्मप्रभे कुरुत भक्तिमजेयशस्ये ॥१॥ ये मज्जनोदकपवित्रितमन्दरागा स्तोषेण यानलमुपासत मन्दरागाः । धर्मोदयाब्धिपतने वनराजिनाव स्ते पान्तु नन्दितसदेवनरा जिना वः ॥२॥ शच्यादिदिव्यवनितौघधवस्तुत ! त्व मव्याहत्तोदितयथाविधवस्तुतत्त्व!। स्थानं जिनेन्द्रमत ! नित्यमकम्प्रदेहि, जन्माद्यनन्तविपदों शमकं प्रदेहि ॥३॥ अध्यास्त या कनकरुक् सितवारणेशं, . वाङ्कुशी पटुतराऽहितवारणे शम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy