SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ श्रीबप्पभट्टिसू. प्रणीता-स्तुतिचतुर्विंशतिका २८१ अथ श्रीअजितजिनस्तुतिः । १ (द्रुतविलम्बितवृत्तम् ) कुसुमबाणचमूभिरपीडित-स्त्रिभिरतीव जगद्भिरपीडितः । सकललोकमवन वृजिनाऽऽजितः, शमयताहरितानि जिनाजितः ॥ १॥ कृतवतोऽसुमतां शरणान्वयं, सकलतीर्थकृतां चरणान् वयम् । सुरकृताम्बुजगर्भनिशान्तकान , रविसमान प्रणुमोऽघनिशाऽन्तकान् ॥२॥ कृतसमस्तजगच्छुभवस्तुता, जितकुवादिगणाऽस्तभवस्तुता। अवतु वः परिपूर्णनभा रति-नृमरुतरे ददति जिनभारती ॥३॥ सुफणरत्नसरीसृपराजितां, रिपुबलप्रहतावपराजिताम् । स्मरत तां धरणाग्रिमयोषितं, जिनगृहेषु ययाऽश्रमयोषितम् ॥४॥ अथ श्रीसम्भवजिनस्तुतिः । १ ( पृथ्वीवृत्तम् ) नमो भुवनशेखरं दधति ! देवि! ते बन्दिता मितिस्तुतिपराऽगमत्रिदशपावली वन्दिता । यदीयजननीं प्रति प्रणुत तं जिनेशं भवं, निहन्तु मनसः सदाऽनुपमवैभवं शम्भवम् ॥१॥ सुमेरुगिरिमूर्धनि ध्वनदनेकदिव्यानके, सुरैः कृतमवेक्ष्य यं मुमुदिरेऽतिभव्या न के। जगत्रितयपावनो जिनवराभिषेको मलं, सदा स विधुनोतु नोऽशुभमयं पनाकोमलम् ॥ २॥ अपेतनिधनं धनं बुधजनस्य शान्तापदं, प्रमाणनयसङ्कुलं भृशमसदृशां तापदम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy