SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ सप्तमस्तरङ्गः पू. आ. श्रीमद्बप्पभट्टिसूरीश्वरजीमहाराजप्रणीता स्तुतिचतुर्विंशतिका। अथ श्रीआदिनाथजिनस्तुतिः । १ ( वसन्ततिलकावृत्तम् ) ननेन्द्रमौलिगलितोत्तमपारिजात - मालार्चितक्रम ! भवन्तमपारिजात ! । नाभेय ! नौमि भुवनत्रिकपापवर्ग __ दायिन् ! जिनास्तमदनादिकपापवर्ग! ॥१॥ दारिद्रयमद्रिसमविग्रहतापनीय राशीप्रदानविधिना महताऽपनीय। यैर्दुःखशत्रुरिहजन्मवतामघानि, विघ्नन्तु ते जिनवरा भवतामघानि ॥२॥ यदोषदारुदहनेषु रतः कृशानुः, स्यादापदुर्व्यपि हि यत्स्मरतः कृशा नुः। यद्वृष्टिरेव परिदाहिषु मेघजाऽलं, जैनं मतं हरतु तद् गुरु मेऽघजालम् ॥३॥ यां द्राग्भवन्ति सुरमन्त्रिसमा नमन्तः, संत्यज्य मोहमधियोऽप्यसमानमन्तः । वाग्देवता हतकुवादिकुला भवर्णात् , सा पातु कुन्दविकसन्मुकुलाभवर्णा ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy