SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ७८ पाणिनीय-अष्टाध्यायी-प्रवचनम् अन्वय:-अभ्यस्ताद् अङ्गात् शतुर्नपुंसकस्य वा नुम् । अर्थ:-अभ्यस्ताद् अङ्गाद् उत्तरो य: शतृ-प्रत्ययः, तदन्तस्य नपुंसकस्य विकल्पेन नुमागमो भवति। उदा०-(दा) ददन्ति कुलानि। ददति कुलानि। (धा) दधन्ति कुलानि। दधति कुलानि। (जक्ष) जक्षन्ति कुलानि। जक्षति कुलानि । (जागृ) जाग्रन्ति कुलानि । जाग्रति कुलानि । आर्यभाषा: अर्थ-(अभ्यस्तात्) अभ्यस्त-संज्ञक (अङ्गात्) अङ्ग से परे (शतुः) शत प्रत्ययान्त (नपुंसकस्य) नपुंसकलिङ्ग को (वा) विकल्प से (नुम्) नुम् आगम होता है। उदा०-(दा) ददन्ति कुलानि । ददति कुलानि । दानी कुल। (धा) दधन्ति कुलानि। दधति कुलानि । धारक-पोषक कुल। (जक्ष) जक्षन्ति कुलानि । जक्षति कुलानि । भक्षक कुल। (जाग) जाग्रन्ति कुलानि । जाग्रति कुलानि । जागरूक कुल। सिद्धि-ददन्ति । दा+लट् । दा+शतृ । दा+शप्+अत्। दा+o+अत् । दा-दा+अत् । द-द्+अत्। ददत्+जस् । ददत्+शि। ददत्+इ। ददनुम्त्+इ। ददन्त+इ। ददन्ति। यहां अभ्यस्त-संज्ञक 'दा' धातु से पूर्ववत् ‘शतृ' प्रत्यय है। इस सूत्र से शत-प्रत्ययान्त नपुंसकलिङ्ग ददत्' शब्द को नुम्' आगम होता है। विकल्प-पक्ष में नुम्' आगम नहीं है-ददति कुलानि । ऐसे ही-दधन्ति, दधति कुलानि आदि। नुमागम-विकल्प: (३५) आच्छीनद्योर्नुम्।८०। प०वि०-आत् ५ १ शीनद्यो: ७।२ नुम् १।१। स०-शीश्च नदीश्च ते शीनद्यौ, तयो:-शीनद्यो: (इतरेतरयोगद्वन्द्व:)। अनु०-अङ्गस्य, शतु:, वा इति चानुवर्तते। अन्वय:-आद् अङ्गाद् शतु: शीनद्योर्वा नुम् । अर्थ:-अकाराद् उत्तरस्य शतुरङ्गस्य शी-नद्यो: परतो विकल्पेन नुमागमो भवति। उदा०-(शी) तुदन्ती कुले, तुदती कुले। यान्ती कुले। याती कुले। करिष्यन्ती कुले, करिष्यती कुले। (नदी) तुदन्ती ब्राह्मणी, तुदती ब्राह्मणी । यान्ती ब्राह्मणी, याती ब्राह्मणी । करिष्यन्ती ब्राह्मणी, करिष्यती ब्राह्मणी। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy