SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य प्रथमः पादः । अन्वय:-उपसर्गाल्लभेरङ्गस्य खल्घजोर्नुम् । अर्थ:-उपसर्गाद् उत्तरस्य लभेरङ्गस्य खलि घनि च परतो नुमागमो भवति। उदा०-(खल्) ईषत्प्रलम्भः। दुष्प्रलम्भ:। सुप्रलम्भः। (घञ्) प्रलम्भ: । विप्रलम्भ:। आर्यभाषा: अर्थ-(उपसर्गात्) उपसर्ग से परे (लभे:) लभि इस (अङ्गस्य) अङ्ग को (खल्घजोः) खल् और घञ् प्रत्यय परे होने पर (नुम्) नुम् आगम होता है। उदा०-(ख) ईषत्प्रलम्भः । उपलब्ध करना सफल है। दुष्पलम्भः । दुःख से उपलब्ध करना। सुप्रलम्भः । सुख से उपलब्ध करना। (घ) प्रलम्भः। उपलब्धि। विप्रलम्भः । छल-कपट। सिद्धि-(१) ईषत्प्रलम्भः । ईषत्+प्र+लभ् खल् । ईषत्+प्र+ल नुम् भ् । ईषत्+प्र+ लन् भ+अ। ईषत्+प्रल-भ्+अ। ईषत्+प्रल म् भ्+अ। ईषत्प्रलम्भ+सु । ईषत्प्रलम्भः । यहां ईषद्-उपपद तथा प्र-उपसर्गपूर्वक 'डुलभष् प्राप्तौ' (भ्वा०आ०) धातु से ईषद्:सुषु कृच्छ्राकृच्छ्रार्थेषु खल (३।३।१२६) से खल' प्रत्यय है। इस सूत्र से 'खल' प्रत्यय परे होने पर लभ्' धातु को नुम्' आगम होता है। नकार को अनुस्वार और परसवर्ण कार्य पूर्ववत् है। ऐसे ही दुस्-उपपद होने पर-दुष्प्रलम्भः । सु-उपपद होने पर-सुप्रलम्भः। (२) प्रलम्भः । यहां प्र-उपसर्गपूर्वक लभ्' धातु से 'भावे (३।३।१८) से भाव-अर्थ में 'घञ्' प्रत्यय है। शेष कार्य पूर्ववत् है। ऐसे ही-विप्रलम्भः । नुमागम-प्रतिषेधः (२३) न सुदुर्थ्यां केवलाभ्याम् ।६८। प०वि०-न अव्ययपदम्, सु-दुर्ध्याम् ५ ।२ केवलाभ्याम् ५।२। स०-सुश्च दुर् च तौ सुदुरौ, ताभ्याम्-सुदुर्ध्याम् (इतरेतरयोगद्वन्द्व:) । केवलश्च केवलश्च तो केवलौ, ताभ्याम्-केवलाभ्याम् (एकशेषद्वन्द्वः)। अनु०-अङ्गस्य, नुम्, लभेः, उपसर्गात् खलघजोरिति चानुवर्तते । अन्वय:-केवलाभ्यां सुदुामुपसर्गाभ्यां लभेरङ्गस्य खल्घजोर्नुम् न। अर्थ:-केवलाभ्यां सुदुर्ध्याम् उपसर्गाभ्याम् उत्तरस्य लभेरङ्गस्य खलि घनि च परतो नुमागमो न भवति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy