SearchBrowseAboutContactDonate
Page Preview
Page 727
Loading...
Download File
Download File
Page Text
________________ ७१० पाणिनीय-अष्टाध्यायी-प्र -प्रवचनम् कार आदेश होता है। विकल्प-पक्ष में णकार आदेश नहीं है- क्षीरपानं वर्तते । ऐसे ही - कषायपाणम्, कषायपानम् । सुरापाणम्, सुरापानम् । (२) क्षीरपाणः कंसः | यह क्षीर पूर्वपद पा पानें (भ्वा०प०) धातु से 'करणाधिकरणयोश्च' (३ । ३ । ११७ ) से करण - कारक में ल्युट्' प्रत्यय है- क्षीरं पीयते येन स::- क्षीरपाण: । सूत्र- कार्य पूर्ववत् है । विकल्प-पक्ष में णकार आदेश नहीं हैक्षीरपानः कंसः । णकारादेशविकल्पः (११) प्रातिपदिकान्तनुम्विभक्तिषु च । ११ । प०वि० - प्रातिपदिकान्त - नुम् - विभक्तिषु ६ । ३ च अव्ययपदम् । स०-प्रातिपदिकस्य अन्त इति प्रातिपदिकान्तः । प्रातिपदिकान्तश्च नुम् च विभक्तिश्च ताः प्रातिपदिकान्तनुम्विभक्तयः, तासु - प्रातिपदिकान्तनुम्विभक्तिषु (षष्ठीगर्भित इतरेतरयोगद्वन्द्वः) । अनु०-संहितायाम्, रषाभ्याम् नः, णः, पूर्वपदात्, वा इति चानुवर्तते । अन्वयः -संहितायां पूर्वपदस्य रषाभ्यां प्रातिपदिकान्तनुम्विभक्तिषु चनो वा णः । अर्थ:-संहितायां विषये पूर्वपदस्य रेफषकाराभ्यां परस्य प्रातिपदिकान्तनुम्विभक्तिषु वर्तमानस्य च नकारस्य स्थाने विकल्पेन णकारादेशो भवति । उदा०- (प्रातिपदिकान्तः) माषवापिणौ, माषवापिनौ । ( नुम् ) माषवापाणि, माषवापानि कुलानि । व्रीहिवापाणि, व्रीहिवापानि कुलानि । ( विभक्ति: ) माषवापेण, माषवापेन । व्रीहिवापेण, व्रीहिवापेन । आर्यभाषाः अर्थ- ( संहितायाम् ) सन्धि - विषय में ( पूर्वपदस्य ) पूर्वपद के (रषाभ्याम्) रेफ और षकार से परवर्ती (प्रातिपदिकान्त० ) प्रातिपदिक के अन्त में, नुम् और विभक्ति में विद्यमान (च) भी (नः) नकार के स्थान में (वा) विकल्प से (णः) णकार आदेश होता है। उदा० - ( प्रातिपदिकान्तः) माषवापिणौ, माषवापिनौ । उड़द बोनेवाले दो पुरुष । (नुम्) माषवापाणि, माषवापानि कुलानि । उड़द बोनेवाले कुल । व्रीहिवापाणि, व्रीहिवापानि कुलानि । धान बोनेवाले कुल। (विभक्ति) माषवापेण, माषवापेन । उड़द बोनेवाले से । व्रीहिवापेण, व्रीहिवापेन । धान बोनेवाले से । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy