SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी-प्रवचनम् उदा० - युष्मद्- आदेश- त्वम्, त्वाम्, ते, तव । (त्वम्) अग्निष्ट्वं नामासीत् । तू अग्नि नामक था । (वा) अग्निष्ट्वा वर्धयामसि । तुझ अग्नि को हम बढ़ाते हैं । (ति) अग्निष्टे विश्वमानय । अग्नि तेरे लिये सब सुख पहुंचाता है। (तव) अप्स्वग्ने सधिष्टव (ऋ०८।४३।९) । सधि: + तव = तेरे साथ । (तत्) अग्निष्टद्विश्वमापृणाति (ऋ० १०।२।४) । विद्वान् अग्नि उस समस्त व्रत को पूरा करता है । ( ततक्षुः) द्यावापृथिवी निष्टतक्षुः (ऋ० १० । ३१ ।७) । वह कौन-सा वन वा वृक्ष है जिससे द्युलोक पृथिवीलोक को बनाया गया है। ६८२ सिद्धि-अग्निष्ट्वं नामासीत् आदि प्रयोगों में युष्मद्- आदेश त्व, त्वा, ते, तव और तत् तथा ततक्षुः शब्द परे होने पर इण् से परवर्ती सकार को मूर्धन्य आदेश स्पष्ट है । 'ष्टुना ष्टुः' (८/४/४९) से तकार को टवर्ग टकारादेश है। मूर्धन्यादेशविकल्पः प०वि०-यजुषि ७ । १ एकेषाम् ६।३। अनु० - संहितायाम्, सः, मूर्धन्यः, इणः, तादौ युष्मत्तत्ततक्षुः षु इति चानुवर्तते । (५०) यजुष्येकेषाम् ॥१०४ | अन्वयः-संहितायाम् यजुषि च इणः सस्तादिषु युष्मत्तत्ततक्षुःषु एकेषां मूर्धन्यः । अर्थ:-संहितायां यजुषि च विषये इणः परस्य सकारस्य स्थाने, तकारादिषु युष्मत्तत्ततक्षुःषु परत एकेषामाचार्याणां मतेन मूर्धन्यादेशो भवति । उदा०-युष्मदादेशाः- (त्वम् ) अर्चिभिष्ट्वम् (यजु० १२ । ३२ ) । अर्चिभिस्त्वम्। (त) अग्निष्टेऽग्रम्, अग्निस्तेऽग्रम् ( तै०सं० ३।५।६।२) । (तत्) अग्निष्टत् ( तै० सं० १ । १ । १४ । ५ ) | अग्निस्तत् ( तै०सं० ३।२।५।४) । ( ततक्षुः ) अर्चिभिष्टतक्षुः । अर्चिभिस्ततक्षुः । आर्यभाषाः अर्थ- ( संहितायाम् ) सन्धि और (यजुषि ) यजुर्वेद विषय में (इण:) इण् वर्ण से परवर्ती (सः) सकार के स्थान में (तादिषु) तकारादि (युष्मत्तत्ततक्षुःषु) युष्मत्, तत्, ततक्षुः इन शब्दों के परे होने पर (मूर्धन्यः) मूर्धन्य आदेश होता है। उदा०- युष्मद्-आदेश- (त्वम्) अर्चिभिष्ट्वम् (यजु० १२ । ३२ ) । अर्चिभिस्त्वम् । तू किरणों के द्वारा । (ति) अग्निष्टेऽग्रम्, अग्निस्तेऽग्रम् ( तै०सं० ३।५ / ६ / २ ) । अग्नि तेरे आगे है। (तत्) अग्निष्टत् ( तै०सं० १1१1१४ 14 ) | अग्निस्तत् ( तै०सं० ३।२।५।४) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy