SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य तृतीयः पादः ६७५ बर्हिश्च दिविश्च अग्निश्च ते अम्ब० अग्नयः, तेभ्यः - अम्ब० अग्निभ्यः (इतरेतरयोगद्वन्द्वः) । अनु०-संहितायाम्, सः, अपदान्तस्य मूर्धन्य इति चानुवर्तते । अन्वयः-संहितायाम् अम्बा० अग्निभ्यः स्थोऽपदान्तस्य सो मूर्धन्यः । अर्थः-संहितायां विषयेऽम्बाम्बगोभूमिसव्यापद्वित्रिकुशेङ्कुङ्कुमञ्जिपुञ्जिपरमेबर्हिर्दिव्यग्निभ्य इणन्तेभ्यो विकुशमिपरिभ्यः परस्य स्थ इत्येतस्याऽपदान्तस्य सकारस्य स्थाने, मूर्धन्यादेशो भवति । उदाहरणम्पूर्वपदम् उत्तरपदम् शब्दरूपम् भाषार्थ: स्थ: (१) अम्बा (२) आम्बः (३) गौ: (४) भूमि: (५) सव्य: (६) अप: (७) (८) (९) (१०) (११) शकुः द्विः त्रिः कुः शेकुः (१२) अङगुः (१३) मञ्जि: (१४) पुञ्जि: (१५) परमे (१६) बर्हिः (१७) दिवि (१८) अग्निः Jain Education International 11 11 32 71 11 11 "" 11 11 = "1 11 11 11 11 3 अम्बष्ठः आम्बष्ठः गोष्ठः भूमिष्ठः सव्येष्ठः अपष्ठः द्विष्ठः त्रिष्ठः कुष्ठः शेकुष्ठः शङ्कुष्ठ: अङ्गुष्ठः मञ्जिष्ठः पुञ्जिष्ठः परमेष्ठः बर्हिष्ठः दिविष्ठः अग्निष्ठः महावत । लाहौर और उसके आस-पास का प्रदेश । गोशाला । भूमि पर रहनेवाला । रथ पर बांई ओर बैठनेवाला सारथि । दूर रहनेवाला । दो पर आश्रित । तीन पर आश्रित । पापरोग (कोढ़)। समर्थ पर आश्रित । खूंटे पर रहनेवाला (पशु) । अंगूठा । मजीठ । राशि पर अवस्थित । परमधाम में अवस्थित (ईश्वर) । यज्ञ में बैठनेवाला । द्युलोक में अवस्थित। अग्नि देवता पर आश्रित । For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy