SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य तृतीयः पादः ६३७ (२) सिषेवयिषति । यहां प्रथम 'षिवु तन्तुसन्ताने' (दि०प०) धातु से हेतुमति च' (३।१।२६) से 'णिच्' प्रत्यय है । तत्पश्चात् णिजन्त 'सेवि' धातु से पूर्ववत् इच्छार्थ में 'सन्' प्रत्यय है। सूत्र कार्य पूर्ववत् है । 'षिञ्ज सङ्गे' (भ्वा०प०) इस णिजन्त धातु से - सिषज्ञ्जयिषति । ञिष्वप् शयें ( अदा०प० ) इस णिजन्त धातु से सुष्वापयिषति । सकारादेश: (८) सः स्विदिस्वदिसहीनां च । ६२ । प०वि० - सः १ ।१ स्विदि- स्वदि-सहीनाम् ६ | ३ च अव्ययपदम्। स० - स्विदिश्च स्वदिश्च सहिश्च ते स्विदिस्वदिसहय:, तेषाम्स्विदिस्वदिसहीनाम् (इतरेतरयोगद्वन्द्व : ) । अनु०-संहितायाम्, सः, अपदान्तस्य मूर्धन्यः, इण्को:, णे:, षणि, अभ्यासादिति चानुवर्तते। अन्वयः - संहितायां स्विदिस्वदिसहीनां ण्यन्तानां चाभ्यासाद् इणोऽपदान्तस्य सः षणि मूर्धन्यः । , अर्थ:-संहितायां विषये स्विदिस्वदिसहीनां ण्यन्तानां धातूनां चाभ्यासाद् इण उत्तरस्याऽपदान्तस्य सकारस्य स्थाने, षण्भूते सनि परत: सकारादेशो भवति । उदा०- ( स्विदि) सिस्वेदयिषति । (स्वदि) सिस्वादयिषति । ( सहि ) सिसाहयिषति । सकारस्य स्थाने सकारादेशवचनं मूर्धन्यादेशनिवृत्त्यर्थं वेदितव्यम् । आर्यभाषाः अर्थ- (संहितायाम् ) सन्धि - विषय में (स्विदिस्वदिसहीनाम् ) स्विदि, स्वदि, सहि इन ( ण्यन्तानाम् ) णिजन्त के धातुओं के (च) भी (अभ्यासात्) अभ्यास के (इणः) इण् से परवर्ती (अपदान्तस्य) अपदान्त (सः) सकार के स्थान में (षणि) षण् रूप 'सन्' प्रत्यय परे होने पर (सः) सकारादेश होता है। उदा०- (स्विदि) सिस्वेदयिषति । वह पसीना दिलाना चाहता है । (स्वदि) सिस्वादयिषति । वह आस्वादन ( चखाना) कराना चाहता है । (सहि) सिसाहयिषति । वह मर्षण ( सहन) कराना चाहता है। सिद्धि - सिस्वेदयिषति । यहां प्रथम ञिष्विदा गात्रप्रक्षरणे' (भ्वा०प०) धातु से हेतुमति च' ( ३ 1१/२६ ) से णिच्' प्रत्यय है । तत्पश्चात् णिजन्त 'स्वेदि' धातु से 'धातोः कर्मण: समानकर्तृकादिच्छायां वा (३1१1७) से इच्छा अर्थ में 'सन्' प्रत्यय है । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy