SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ ६१८ स- आदेशविकल्पः पाणिनीय-अष्टाध्यायी प्रवचनम् (१०) तिरसोऽन्यतरस्याम् । ४२ । प०वि० - तिरस: ६ । १ अन्यतरस्याम् अव्ययपदम् । , अनु० - पदस्य, संहितायाम्, विसर्जनीयस्य सः, कुप्वोरिति चानुवर्तते ‘नमस्पुरसोर्गत्योः’ (८।३ । ४० ) इत्यस्माच्च मण्डूकोत्प्लुत्या गतिरिति चानुवर्तनीयम् । अन्वयः-संहितायां गतेस्तिरसः पदस्य विसर्जनीयस्य कुप्वोरन्यतरस्यां सः । अर्थ:-संहितायां विषये गतिसंज्ञकस्य तिरस: पदस्य विसर्जनीयस्य स्थाने च कुप्वोः परतो विकल्पेन सकारादेशो भवति । उदा०-तिरस्कर्ता, तिरस्कर्तुम्, तिरस्कर्तव्यम् । पक्षे - तिरः कर्ता, तिर:कर्तुम्, तिर:कर्तव्यम्। पवर्गे नास्त्युदाहरणम्। आर्यभाषाः अर्थ- (संहितायाम् ) सन्धि - विषय में (गते:) गति-संज्ञक (तिरस:) तिरस् इस ( पदस्य) पद के ( विसर्जनीयस्य ) विसर्जनीय के स्थान में (च) भी (कुप्वोः ) कवर्ग और पवर्ग वर्ण परे होने पर (अन्यतरस्याम्) विकल्प से (सः) सकारादेश होता है। उदा० - तिरस्कर्ता । छुपानेवाला । तिरस्कर्तुम् । छुपाने के लिये । तिरस्कर्तव्यम् । छुपाने चाहिये । विकल्प पक्ष में- तिर:कर्ता, तिरःकर्तुम्, तिरः कर्तव्यम् । अर्थ पूर्ववत् है । पवर्गपरक का उदाहरण नहीं है। सिद्धि-तिरस्कर्ता । यहां तिरस्-उपपद 'डुकृञ् करणें' (तना० उ०) धातु से वुल्तृचौं' (३।१।१३३) से तृच्' प्रत्यय है। इस सूत्र से गति-संज्ञक तिरस्' पद के विसर्जनीय को कवर्ग (क) वर्ण परे होने सकारादेश होता है। विकल्प पक्ष में सकारादेश नहीं है - तिरः कर्ता । 'तुमुन्' प्रत्यय में- तिरस्कर्तुम्, तिरः कर्तुम् । 'तव्यत्' प्रत्यय में- तिरस्कर्तव्यम्, तिरः कर्तव्यम् | तिरस्' शब्द की 'विभाषा कृत्रि (१।४।७१ ) से गति - संज्ञा है। यहां 'कुप्वो: कपौ च' (८ । ३ । ३७) से क जिह्वामूलीय आदेश प्राप्त था । स- आदेशविकल्पः (११) द्विस्त्रिश्चतुरिति कृत्वोऽर्थे । ४३ । प०वि०-द्विस्त्रिश्चतुः १।१ इति अव्ययपदम्, कृत्वोऽर्थे ७ । १ । सo - द्विश्च त्रिश्च चतुश्च एतेषां समाहारः - द्विस्त्रिश्चतुः (समाहारद्वन्द्वः) । कृत्वसुचोऽर्थ इति कृत्वोऽर्थ:, तस्मिन् कृत्वोऽर्थे (षष्ठीतत्पुरुषः) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy